Declension table of vedin

Deva

MasculineSingularDualPlural
Nominativevedī vedinau vedinaḥ
Vocativevedin vedinau vedinaḥ
Accusativevedinam vedinau vedinaḥ
Instrumentalvedinā vedibhyām vedibhiḥ
Dativevedine vedibhyām vedibhyaḥ
Ablativevedinaḥ vedibhyām vedibhyaḥ
Genitivevedinaḥ vedinoḥ vedinām
Locativevedini vedinoḥ vediṣu

Compound vedi -

Adverb -vedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria