Declension table of ?vedimatī

Deva

FeminineSingularDualPlural
Nominativevedimatī vedimatyau vedimatyaḥ
Vocativevedimati vedimatyau vedimatyaḥ
Accusativevedimatīm vedimatyau vedimatīḥ
Instrumentalvedimatyā vedimatībhyām vedimatībhiḥ
Dativevedimatyai vedimatībhyām vedimatībhyaḥ
Ablativevedimatyāḥ vedimatībhyām vedimatībhyaḥ
Genitivevedimatyāḥ vedimatyoḥ vedimatīnām
Locativevedimatyām vedimatyoḥ vedimatīṣu

Compound vedimati - vedimatī -

Adverb -vedimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria