Declension table of ?vedimadhya

Deva

NeuterSingularDualPlural
Nominativevedimadhyam vedimadhye vedimadhyāni
Vocativevedimadhya vedimadhye vedimadhyāni
Accusativevedimadhyam vedimadhye vedimadhyāni
Instrumentalvedimadhyena vedimadhyābhyām vedimadhyaiḥ
Dativevedimadhyāya vedimadhyābhyām vedimadhyebhyaḥ
Ablativevedimadhyāt vedimadhyābhyām vedimadhyebhyaḥ
Genitivevedimadhyasya vedimadhyayoḥ vedimadhyānām
Locativevedimadhye vedimadhyayoḥ vedimadhyeṣu

Compound vedimadhya -

Adverb -vedimadhyam -vedimadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria