Declension table of ?vedilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevedilakṣaṇam vedilakṣaṇe vedilakṣaṇāni
Vocativevedilakṣaṇa vedilakṣaṇe vedilakṣaṇāni
Accusativevedilakṣaṇam vedilakṣaṇe vedilakṣaṇāni
Instrumentalvedilakṣaṇena vedilakṣaṇābhyām vedilakṣaṇaiḥ
Dativevedilakṣaṇāya vedilakṣaṇābhyām vedilakṣaṇebhyaḥ
Ablativevedilakṣaṇāt vedilakṣaṇābhyām vedilakṣaṇebhyaḥ
Genitivevedilakṣaṇasya vedilakṣaṇayoḥ vedilakṣaṇānām
Locativevedilakṣaṇe vedilakṣaṇayoḥ vedilakṣaṇeṣu

Compound vedilakṣaṇa -

Adverb -vedilakṣaṇam -vedilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria