Declension table of ?vedikaraṇa

Deva

NeuterSingularDualPlural
Nominativevedikaraṇam vedikaraṇe vedikaraṇāni
Vocativevedikaraṇa vedikaraṇe vedikaraṇāni
Accusativevedikaraṇam vedikaraṇe vedikaraṇāni
Instrumentalvedikaraṇena vedikaraṇābhyām vedikaraṇaiḥ
Dativevedikaraṇāya vedikaraṇābhyām vedikaraṇebhyaḥ
Ablativevedikaraṇāt vedikaraṇābhyām vedikaraṇebhyaḥ
Genitivevedikaraṇasya vedikaraṇayoḥ vedikaraṇānām
Locativevedikaraṇe vedikaraṇayoḥ vedikaraṇeṣu

Compound vedikaraṇa -

Adverb -vedikaraṇam -vedikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria