Declension table of ?vedīśa

Deva

MasculineSingularDualPlural
Nominativevedīśaḥ vedīśau vedīśāḥ
Vocativevedīśa vedīśau vedīśāḥ
Accusativevedīśam vedīśau vedīśān
Instrumentalvedīśena vedīśābhyām vedīśaiḥ vedīśebhiḥ
Dativevedīśāya vedīśābhyām vedīśebhyaḥ
Ablativevedīśāt vedīśābhyām vedīśebhyaḥ
Genitivevedīśasya vedīśayoḥ vedīśānām
Locativevedīśe vedīśayoḥ vedīśeṣu

Compound vedīśa -

Adverb -vedīśam -vedīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria