Declension table of ?vedīyasā

Deva

FeminineSingularDualPlural
Nominativevedīyasā vedīyase vedīyasāḥ
Vocativevedīyase vedīyase vedīyasāḥ
Accusativevedīyasām vedīyase vedīyasāḥ
Instrumentalvedīyasayā vedīyasābhyām vedīyasābhiḥ
Dativevedīyasāyai vedīyasābhyām vedīyasābhyaḥ
Ablativevedīyasāyāḥ vedīyasābhyām vedīyasābhyaḥ
Genitivevedīyasāyāḥ vedīyasayoḥ vedīyasānām
Locativevedīyasāyām vedīyasayoḥ vedīyasāsu

Adverb -vedīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria