Declension table of ?vedīyas

Deva

NeuterSingularDualPlural
Nominativevedīyaḥ vedīyasī vedīyāṃsi
Vocativevedīyaḥ vedīyasī vedīyāṃsi
Accusativevedīyaḥ vedīyasī vedīyāṃsi
Instrumentalvedīyasā vedīyobhyām vedīyobhiḥ
Dativevedīyase vedīyobhyām vedīyobhyaḥ
Ablativevedīyasaḥ vedīyobhyām vedīyobhyaḥ
Genitivevedīyasaḥ vedīyasoḥ vedīyasām
Locativevedīyasi vedīyasoḥ vedīyaḥsu

Compound vedīyas -

Adverb -vedīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria