Declension table of ?vedīyas

Deva

MasculineSingularDualPlural
Nominativevedīyān vedīyāṃsau vedīyāṃsaḥ
Vocativevedīyan vedīyāṃsau vedīyāṃsaḥ
Accusativevedīyāṃsam vedīyāṃsau vedīyasaḥ
Instrumentalvedīyasā vedīyobhyām vedīyobhiḥ
Dativevedīyase vedīyobhyām vedīyobhyaḥ
Ablativevedīyasaḥ vedīyobhyām vedīyobhyaḥ
Genitivevedīyasaḥ vedīyasoḥ vedīyasām
Locativevedīyasi vedīyasoḥ vedīyaḥsu

Compound vedīyas -

Adverb -vedīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria