Declension table of ?vedibhājana

Deva

NeuterSingularDualPlural
Nominativevedibhājanam vedibhājane vedibhājanāni
Vocativevedibhājana vedibhājane vedibhājanāni
Accusativevedibhājanam vedibhājane vedibhājanāni
Instrumentalvedibhājanena vedibhājanābhyām vedibhājanaiḥ
Dativevedibhājanāya vedibhājanābhyām vedibhājanebhyaḥ
Ablativevedibhājanāt vedibhājanābhyām vedibhājanebhyaḥ
Genitivevedibhājanasya vedibhājanayoḥ vedibhājanānām
Locativevedibhājane vedibhājanayoḥ vedibhājaneṣu

Compound vedibhājana -

Adverb -vedibhājanam -vedibhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria