Declension table of ?vediṣṭhā

Deva

FeminineSingularDualPlural
Nominativevediṣṭhā vediṣṭhe vediṣṭhāḥ
Vocativevediṣṭhe vediṣṭhe vediṣṭhāḥ
Accusativevediṣṭhām vediṣṭhe vediṣṭhāḥ
Instrumentalvediṣṭhayā vediṣṭhābhyām vediṣṭhābhiḥ
Dativevediṣṭhāyai vediṣṭhābhyām vediṣṭhābhyaḥ
Ablativevediṣṭhāyāḥ vediṣṭhābhyām vediṣṭhābhyaḥ
Genitivevediṣṭhāyāḥ vediṣṭhayoḥ vediṣṭhānām
Locativevediṣṭhāyām vediṣṭhayoḥ vediṣṭhāsu

Adverb -vediṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria