Declension table of ?vediṣṭha

Deva

NeuterSingularDualPlural
Nominativevediṣṭham vediṣṭhe vediṣṭhāni
Vocativevediṣṭha vediṣṭhe vediṣṭhāni
Accusativevediṣṭham vediṣṭhe vediṣṭhāni
Instrumentalvediṣṭhena vediṣṭhābhyām vediṣṭhaiḥ
Dativevediṣṭhāya vediṣṭhābhyām vediṣṭhebhyaḥ
Ablativevediṣṭhāt vediṣṭhābhyām vediṣṭhebhyaḥ
Genitivevediṣṭhasya vediṣṭhayoḥ vediṣṭhānām
Locativevediṣṭhe vediṣṭhayoḥ vediṣṭheṣu

Compound vediṣṭha -

Adverb -vediṣṭham -vediṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria