Declension table of vedi

Deva

MasculineSingularDualPlural
Nominativevediḥ vedī vedayaḥ
Vocativevede vedī vedayaḥ
Accusativevedim vedī vedīn
Instrumentalvedinā vedibhyām vedibhiḥ
Dativevedaye vedibhyām vedibhyaḥ
Ablativevedeḥ vedibhyām vedibhyaḥ
Genitivevedeḥ vedyoḥ vedīnām
Locativevedau vedyoḥ vediṣu

Compound vedi -

Adverb -vedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria