Declension table of vedi

Deva

FeminineSingularDualPlural
Nominativevediḥ vedī vedayaḥ
Vocativevede vedī vedayaḥ
Accusativevedim vedī vedīḥ
Instrumentalvedyā vedibhyām vedibhiḥ
Dativevedyai vedaye vedibhyām vedibhyaḥ
Ablativevedyāḥ vedeḥ vedibhyām vedibhyaḥ
Genitivevedyāḥ vedeḥ vedyoḥ vedīnām
Locativevedyām vedau vedyoḥ vediṣu

Compound vedi -

Adverb -vedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria