Declension table of ?vedhitva

Deva

NeuterSingularDualPlural
Nominativevedhitvam vedhitve vedhitvāni
Vocativevedhitva vedhitve vedhitvāni
Accusativevedhitvam vedhitve vedhitvāni
Instrumentalvedhitvena vedhitvābhyām vedhitvaiḥ
Dativevedhitvāya vedhitvābhyām vedhitvebhyaḥ
Ablativevedhitvāt vedhitvābhyām vedhitvebhyaḥ
Genitivevedhitvasya vedhitvayoḥ vedhitvānām
Locativevedhitve vedhitvayoḥ vedhitveṣu

Compound vedhitva -

Adverb -vedhitvam -vedhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria