Declension table of ?vedhitā

Deva

FeminineSingularDualPlural
Nominativevedhitā vedhite vedhitāḥ
Vocativevedhite vedhite vedhitāḥ
Accusativevedhitām vedhite vedhitāḥ
Instrumentalvedhitayā vedhitābhyām vedhitābhiḥ
Dativevedhitāyai vedhitābhyām vedhitābhyaḥ
Ablativevedhitāyāḥ vedhitābhyām vedhitābhyaḥ
Genitivevedhitāyāḥ vedhitayoḥ vedhitānām
Locativevedhitāyām vedhitayoḥ vedhitāsu

Adverb -vedhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria