Declension table of ?vedhita

Deva

MasculineSingularDualPlural
Nominativevedhitaḥ vedhitau vedhitāḥ
Vocativevedhita vedhitau vedhitāḥ
Accusativevedhitam vedhitau vedhitān
Instrumentalvedhitena vedhitābhyām vedhitaiḥ vedhitebhiḥ
Dativevedhitāya vedhitābhyām vedhitebhyaḥ
Ablativevedhitāt vedhitābhyām vedhitebhyaḥ
Genitivevedhitasya vedhitayoḥ vedhitānām
Locativevedhite vedhitayoḥ vedhiteṣu

Compound vedhita -

Adverb -vedhitam -vedhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria