Declension table of ?vedhinī

Deva

FeminineSingularDualPlural
Nominativevedhinī vedhinyau vedhinyaḥ
Vocativevedhini vedhinyau vedhinyaḥ
Accusativevedhinīm vedhinyau vedhinīḥ
Instrumentalvedhinyā vedhinībhyām vedhinībhiḥ
Dativevedhinyai vedhinībhyām vedhinībhyaḥ
Ablativevedhinyāḥ vedhinībhyām vedhinībhyaḥ
Genitivevedhinyāḥ vedhinyoḥ vedhinīnām
Locativevedhinyām vedhinyoḥ vedhinīṣu

Compound vedhini - vedhinī -

Adverb -vedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria