Declension table of ?vedhin

Deva

NeuterSingularDualPlural
Nominativevedhi vedhinī vedhīni
Vocativevedhin vedhi vedhinī vedhīni
Accusativevedhi vedhinī vedhīni
Instrumentalvedhinā vedhibhyām vedhibhiḥ
Dativevedhine vedhibhyām vedhibhyaḥ
Ablativevedhinaḥ vedhibhyām vedhibhyaḥ
Genitivevedhinaḥ vedhinoḥ vedhinām
Locativevedhini vedhinoḥ vedhiṣu

Compound vedhi -

Adverb -vedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria