Declension table of ?vedhin

Deva

MasculineSingularDualPlural
Nominativevedhī vedhinau vedhinaḥ
Vocativevedhin vedhinau vedhinaḥ
Accusativevedhinam vedhinau vedhinaḥ
Instrumentalvedhinā vedhibhyām vedhibhiḥ
Dativevedhine vedhibhyām vedhibhyaḥ
Ablativevedhinaḥ vedhibhyām vedhibhyaḥ
Genitivevedhinaḥ vedhinoḥ vedhinām
Locativevedhini vedhinoḥ vedhiṣu

Compound vedhi -

Adverb -vedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria