Declension table of ?vedhasyā

Deva

FeminineSingularDualPlural
Nominativevedhasyā vedhasye vedhasyāḥ
Vocativevedhasye vedhasye vedhasyāḥ
Accusativevedhasyām vedhasye vedhasyāḥ
Instrumentalvedhasyayā vedhasyābhyām vedhasyābhiḥ
Dativevedhasyāyai vedhasyābhyām vedhasyābhyaḥ
Ablativevedhasyāyāḥ vedhasyābhyām vedhasyābhyaḥ
Genitivevedhasyāyāḥ vedhasyayoḥ vedhasyānām
Locativevedhasyāyām vedhasyayoḥ vedhasyāsu

Adverb -vedhasyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria