Declension table of ?vedhasa

Deva

MasculineSingularDualPlural
Nominativevedhasaḥ vedhasau vedhasāḥ
Vocativevedhasa vedhasau vedhasāḥ
Accusativevedhasam vedhasau vedhasān
Instrumentalvedhasena vedhasābhyām vedhasaiḥ vedhasebhiḥ
Dativevedhasāya vedhasābhyām vedhasebhyaḥ
Ablativevedhasāt vedhasābhyām vedhasebhyaḥ
Genitivevedhasasya vedhasayoḥ vedhasānām
Locativevedhase vedhasayoḥ vedhaseṣu

Compound vedhasa -

Adverb -vedhasam -vedhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria