Declension table of ?vedhamayī

Deva

FeminineSingularDualPlural
Nominativevedhamayī vedhamayyau vedhamayyaḥ
Vocativevedhamayi vedhamayyau vedhamayyaḥ
Accusativevedhamayīm vedhamayyau vedhamayīḥ
Instrumentalvedhamayyā vedhamayībhyām vedhamayībhiḥ
Dativevedhamayyai vedhamayībhyām vedhamayībhyaḥ
Ablativevedhamayyāḥ vedhamayībhyām vedhamayībhyaḥ
Genitivevedhamayyāḥ vedhamayyoḥ vedhamayīnām
Locativevedhamayyām vedhamayyoḥ vedhamayīṣu

Compound vedhamayi - vedhamayī -

Adverb -vedhamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria