Declension table of ?vedhagupta

Deva

MasculineSingularDualPlural
Nominativevedhaguptaḥ vedhaguptau vedhaguptāḥ
Vocativevedhagupta vedhaguptau vedhaguptāḥ
Accusativevedhaguptam vedhaguptau vedhaguptān
Instrumentalvedhaguptena vedhaguptābhyām vedhaguptaiḥ vedhaguptebhiḥ
Dativevedhaguptāya vedhaguptābhyām vedhaguptebhyaḥ
Ablativevedhaguptāt vedhaguptābhyām vedhaguptebhyaḥ
Genitivevedhaguptasya vedhaguptayoḥ vedhaguptānām
Locativevedhagupte vedhaguptayoḥ vedhagupteṣu

Compound vedhagupta -

Adverb -vedhaguptam -vedhaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria