Declension table of vedha

Deva

NeuterSingularDualPlural
Nominativevedham vedhe vedhāni
Vocativevedha vedhe vedhāni
Accusativevedham vedhe vedhāni
Instrumentalvedhena vedhābhyām vedhaiḥ
Dativevedhāya vedhābhyām vedhebhyaḥ
Ablativevedhāt vedhābhyām vedhebhyaḥ
Genitivevedhasya vedhayoḥ vedhānām
Locativevedhe vedhayoḥ vedheṣu

Compound vedha -

Adverb -vedham -vedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria