Declension table of ?vedeśabhikṣu

Deva

MasculineSingularDualPlural
Nominativevedeśabhikṣuḥ vedeśabhikṣū vedeśabhikṣavaḥ
Vocativevedeśabhikṣo vedeśabhikṣū vedeśabhikṣavaḥ
Accusativevedeśabhikṣum vedeśabhikṣū vedeśabhikṣūn
Instrumentalvedeśabhikṣuṇā vedeśabhikṣubhyām vedeśabhikṣubhiḥ
Dativevedeśabhikṣave vedeśabhikṣubhyām vedeśabhikṣubhyaḥ
Ablativevedeśabhikṣoḥ vedeśabhikṣubhyām vedeśabhikṣubhyaḥ
Genitivevedeśabhikṣoḥ vedeśabhikṣvoḥ vedeśabhikṣūṇām
Locativevedeśabhikṣau vedeśabhikṣvoḥ vedeśabhikṣuṣu

Compound vedeśabhikṣu -

Adverb -vedeśabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria