Declension table of ?veddhavyā

Deva

FeminineSingularDualPlural
Nominativeveddhavyā veddhavye veddhavyāḥ
Vocativeveddhavye veddhavye veddhavyāḥ
Accusativeveddhavyām veddhavye veddhavyāḥ
Instrumentalveddhavyayā veddhavyābhyām veddhavyābhiḥ
Dativeveddhavyāyai veddhavyābhyām veddhavyābhyaḥ
Ablativeveddhavyāyāḥ veddhavyābhyām veddhavyābhyaḥ
Genitiveveddhavyāyāḥ veddhavyayoḥ veddhavyānām
Locativeveddhavyāyām veddhavyayoḥ veddhavyāsu

Adverb -veddhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria