Declension table of ?veddhavya

Deva

NeuterSingularDualPlural
Nominativeveddhavyam veddhavye veddhavyāni
Vocativeveddhavya veddhavye veddhavyāni
Accusativeveddhavyam veddhavye veddhavyāni
Instrumentalveddhavyena veddhavyābhyām veddhavyaiḥ
Dativeveddhavyāya veddhavyābhyām veddhavyebhyaḥ
Ablativeveddhavyāt veddhavyābhyām veddhavyebhyaḥ
Genitiveveddhavyasya veddhavyayoḥ veddhavyānām
Locativeveddhavye veddhavyayoḥ veddhavyeṣu

Compound veddhavya -

Adverb -veddhavyam -veddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria