Declension table of ?veddhṛ

Deva

NeuterSingularDualPlural
Nominativeveddhṛ veddhṛṇī veddhṝṇi
Vocativeveddhṛ veddhṛṇī veddhṝṇi
Accusativeveddhṛ veddhṛṇī veddhṝṇi
Instrumentalveddhṛṇā veddhṛbhyām veddhṛbhiḥ
Dativeveddhṛṇe veddhṛbhyām veddhṛbhyaḥ
Ablativeveddhṛṇaḥ veddhṛbhyām veddhṛbhyaḥ
Genitiveveddhṛṇaḥ veddhṛṇoḥ veddhṝṇām
Locativeveddhṛṇi veddhṛṇoḥ veddhṛṣu

Compound veddhṛ -

Adverb -veddhṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria