Declension table of ?veddhṛ

Deva

MasculineSingularDualPlural
Nominativeveddhā veddhārau veddhāraḥ
Vocativeveddhaḥ veddhārau veddhāraḥ
Accusativeveddhāram veddhārau veddhṝn
Instrumentalveddhrā veddhṛbhyām veddhṛbhiḥ
Dativeveddhre veddhṛbhyām veddhṛbhyaḥ
Ablativeveddhuḥ veddhṛbhyām veddhṛbhyaḥ
Genitiveveddhuḥ veddhroḥ veddhṝṇām
Locativeveddhari veddhroḥ veddhṛṣu

Compound veddhṛ -

Adverb -veddhṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria