Declension table of ?vedaśruti

Deva

FeminineSingularDualPlural
Nominativevedaśrutiḥ vedaśrutī vedaśrutayaḥ
Vocativevedaśrute vedaśrutī vedaśrutayaḥ
Accusativevedaśrutim vedaśrutī vedaśrutīḥ
Instrumentalvedaśrutyā vedaśrutibhyām vedaśrutibhiḥ
Dativevedaśrutyai vedaśrutaye vedaśrutibhyām vedaśrutibhyaḥ
Ablativevedaśrutyāḥ vedaśruteḥ vedaśrutibhyām vedaśrutibhyaḥ
Genitivevedaśrutyāḥ vedaśruteḥ vedaśrutyoḥ vedaśrutīnām
Locativevedaśrutyām vedaśrutau vedaśrutyoḥ vedaśrutiṣu

Compound vedaśruti -

Adverb -vedaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria