Declension table of ?vedaśruta

Deva

MasculineSingularDualPlural
Nominativevedaśrutaḥ vedaśrutau vedaśrutāḥ
Vocativevedaśruta vedaśrutau vedaśrutāḥ
Accusativevedaśrutam vedaśrutau vedaśrutān
Instrumentalvedaśrutena vedaśrutābhyām vedaśrutaiḥ vedaśrutebhiḥ
Dativevedaśrutāya vedaśrutābhyām vedaśrutebhyaḥ
Ablativevedaśrutāt vedaśrutābhyām vedaśrutebhyaḥ
Genitivevedaśrutasya vedaśrutayoḥ vedaśrutānām
Locativevedaśrute vedaśrutayoḥ vedaśruteṣu

Compound vedaśruta -

Adverb -vedaśrutam -vedaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria