Declension table of ?vedaśirobhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevedaśirobhūṣaṇam vedaśirobhūṣaṇe vedaśirobhūṣaṇāni
Vocativevedaśirobhūṣaṇa vedaśirobhūṣaṇe vedaśirobhūṣaṇāni
Accusativevedaśirobhūṣaṇam vedaśirobhūṣaṇe vedaśirobhūṣaṇāni
Instrumentalvedaśirobhūṣaṇena vedaśirobhūṣaṇābhyām vedaśirobhūṣaṇaiḥ
Dativevedaśirobhūṣaṇāya vedaśirobhūṣaṇābhyām vedaśirobhūṣaṇebhyaḥ
Ablativevedaśirobhūṣaṇāt vedaśirobhūṣaṇābhyām vedaśirobhūṣaṇebhyaḥ
Genitivevedaśirobhūṣaṇasya vedaśirobhūṣaṇayoḥ vedaśirobhūṣaṇānām
Locativevedaśirobhūṣaṇe vedaśirobhūṣaṇayoḥ vedaśirobhūṣaṇeṣu

Compound vedaśirobhūṣaṇa -

Adverb -vedaśirobhūṣaṇam -vedaśirobhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria