Declension table of ?vedaśira

Deva

MasculineSingularDualPlural
Nominativevedaśiraḥ vedaśirau vedaśirāḥ
Vocativevedaśira vedaśirau vedaśirāḥ
Accusativevedaśiram vedaśirau vedaśirān
Instrumentalvedaśireṇa vedaśirābhyām vedaśiraiḥ vedaśirebhiḥ
Dativevedaśirāya vedaśirābhyām vedaśirebhyaḥ
Ablativevedaśirāt vedaśirābhyām vedaśirebhyaḥ
Genitivevedaśirasya vedaśirayoḥ vedaśirāṇām
Locativevedaśire vedaśirayoḥ vedaśireṣu

Compound vedaśira -

Adverb -vedaśiram -vedaśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria