Declension table of ?vedaśabda

Deva

MasculineSingularDualPlural
Nominativevedaśabdaḥ vedaśabdau vedaśabdāḥ
Vocativevedaśabda vedaśabdau vedaśabdāḥ
Accusativevedaśabdam vedaśabdau vedaśabdān
Instrumentalvedaśabdena vedaśabdābhyām vedaśabdaiḥ vedaśabdebhiḥ
Dativevedaśabdāya vedaśabdābhyām vedaśabdebhyaḥ
Ablativevedaśabdāt vedaśabdābhyām vedaśabdebhyaḥ
Genitivevedaśabdasya vedaśabdayoḥ vedaśabdānām
Locativevedaśabde vedaśabdayoḥ vedaśabdeṣu

Compound vedaśabda -

Adverb -vedaśabdam -vedaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria