Declension table of ?vedaśāstrasampannā

Deva

FeminineSingularDualPlural
Nominativevedaśāstrasampannā vedaśāstrasampanne vedaśāstrasampannāḥ
Vocativevedaśāstrasampanne vedaśāstrasampanne vedaśāstrasampannāḥ
Accusativevedaśāstrasampannām vedaśāstrasampanne vedaśāstrasampannāḥ
Instrumentalvedaśāstrasampannayā vedaśāstrasampannābhyām vedaśāstrasampannābhiḥ
Dativevedaśāstrasampannāyai vedaśāstrasampannābhyām vedaśāstrasampannābhyaḥ
Ablativevedaśāstrasampannāyāḥ vedaśāstrasampannābhyām vedaśāstrasampannābhyaḥ
Genitivevedaśāstrasampannāyāḥ vedaśāstrasampannayoḥ vedaśāstrasampannānām
Locativevedaśāstrasampannāyām vedaśāstrasampannayoḥ vedaśāstrasampannāsu

Adverb -vedaśāstrasampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria