Declension table of ?vedaśāstrasampanna

Deva

NeuterSingularDualPlural
Nominativevedaśāstrasampannam vedaśāstrasampanne vedaśāstrasampannāni
Vocativevedaśāstrasampanna vedaśāstrasampanne vedaśāstrasampannāni
Accusativevedaśāstrasampannam vedaśāstrasampanne vedaśāstrasampannāni
Instrumentalvedaśāstrasampannena vedaśāstrasampannābhyām vedaśāstrasampannaiḥ
Dativevedaśāstrasampannāya vedaśāstrasampannābhyām vedaśāstrasampannebhyaḥ
Ablativevedaśāstrasampannāt vedaśāstrasampannābhyām vedaśāstrasampannebhyaḥ
Genitivevedaśāstrasampannasya vedaśāstrasampannayoḥ vedaśāstrasampannānām
Locativevedaśāstrasampanne vedaśāstrasampannayoḥ vedaśāstrasampanneṣu

Compound vedaśāstrasampanna -

Adverb -vedaśāstrasampannam -vedaśāstrasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria