Declension table of ?vedaśāstra

Deva

NeuterSingularDualPlural
Nominativevedaśāstram vedaśāstre vedaśāstrāṇi
Vocativevedaśāstra vedaśāstre vedaśāstrāṇi
Accusativevedaśāstram vedaśāstre vedaśāstrāṇi
Instrumentalvedaśāstreṇa vedaśāstrābhyām vedaśāstraiḥ
Dativevedaśāstrāya vedaśāstrābhyām vedaśāstrebhyaḥ
Ablativevedaśāstrāt vedaśāstrābhyām vedaśāstrebhyaḥ
Genitivevedaśāstrasya vedaśāstrayoḥ vedaśāstrāṇām
Locativevedaśāstre vedaśāstrayoḥ vedaśāstreṣu

Compound vedaśāstra -

Adverb -vedaśāstram -vedaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria