Declension table of ?vedaśākhāpraṇayana

Deva

NeuterSingularDualPlural
Nominativevedaśākhāpraṇayanam vedaśākhāpraṇayane vedaśākhāpraṇayanāni
Vocativevedaśākhāpraṇayana vedaśākhāpraṇayane vedaśākhāpraṇayanāni
Accusativevedaśākhāpraṇayanam vedaśākhāpraṇayane vedaśākhāpraṇayanāni
Instrumentalvedaśākhāpraṇayanena vedaśākhāpraṇayanābhyām vedaśākhāpraṇayanaiḥ
Dativevedaśākhāpraṇayanāya vedaśākhāpraṇayanābhyām vedaśākhāpraṇayanebhyaḥ
Ablativevedaśākhāpraṇayanāt vedaśākhāpraṇayanābhyām vedaśākhāpraṇayanebhyaḥ
Genitivevedaśākhāpraṇayanasya vedaśākhāpraṇayanayoḥ vedaśākhāpraṇayanānām
Locativevedaśākhāpraṇayane vedaśākhāpraṇayanayoḥ vedaśākhāpraṇayaneṣu

Compound vedaśākhāpraṇayana -

Adverb -vedaśākhāpraṇayanam -vedaśākhāpraṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria