Declension table of ?vedaśākhā

Deva

FeminineSingularDualPlural
Nominativevedaśākhā vedaśākhe vedaśākhāḥ
Vocativevedaśākhe vedaśākhe vedaśākhāḥ
Accusativevedaśākhām vedaśākhe vedaśākhāḥ
Instrumentalvedaśākhayā vedaśākhābhyām vedaśākhābhiḥ
Dativevedaśākhāyai vedaśākhābhyām vedaśākhābhyaḥ
Ablativevedaśākhāyāḥ vedaśākhābhyām vedaśākhābhyaḥ
Genitivevedaśākhāyāḥ vedaśākhayoḥ vedaśākhānām
Locativevedaśākhāyām vedaśākhayoḥ vedaśākhāsu

Adverb -vedaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria