Declension table of vedayitavya

Deva

NeuterSingularDualPlural
Nominativevedayitavyam vedayitavye vedayitavyāni
Vocativevedayitavya vedayitavye vedayitavyāni
Accusativevedayitavyam vedayitavye vedayitavyāni
Instrumentalvedayitavyena vedayitavyābhyām vedayitavyaiḥ
Dativevedayitavyāya vedayitavyābhyām vedayitavyebhyaḥ
Ablativevedayitavyāt vedayitavyābhyām vedayitavyebhyaḥ
Genitivevedayitavyasya vedayitavyayoḥ vedayitavyānām
Locativevedayitavye vedayitavyayoḥ vedayitavyeṣu

Compound vedayitavya -

Adverb -vedayitavyam -vedayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria