Declension table of vedayitavya

Deva

MasculineSingularDualPlural
Nominativevedayitavyaḥ vedayitavyau vedayitavyāḥ
Vocativevedayitavya vedayitavyau vedayitavyāḥ
Accusativevedayitavyam vedayitavyau vedayitavyān
Instrumentalvedayitavyena vedayitavyābhyām vedayitavyaiḥ vedayitavyebhiḥ
Dativevedayitavyāya vedayitavyābhyām vedayitavyebhyaḥ
Ablativevedayitavyāt vedayitavyābhyām vedayitavyebhyaḥ
Genitivevedayitavyasya vedayitavyayoḥ vedayitavyānām
Locativevedayitavye vedayitavyayoḥ vedayitavyeṣu

Compound vedayitavya -

Adverb -vedayitavyam -vedayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria