Declension table of ?vedayaṣṭi

Deva

FeminineSingularDualPlural
Nominativevedayaṣṭiḥ vedayaṣṭī vedayaṣṭayaḥ
Vocativevedayaṣṭe vedayaṣṭī vedayaṣṭayaḥ
Accusativevedayaṣṭim vedayaṣṭī vedayaṣṭīḥ
Instrumentalvedayaṣṭyā vedayaṣṭibhyām vedayaṣṭibhiḥ
Dativevedayaṣṭyai vedayaṣṭaye vedayaṣṭibhyām vedayaṣṭibhyaḥ
Ablativevedayaṣṭyāḥ vedayaṣṭeḥ vedayaṣṭibhyām vedayaṣṭibhyaḥ
Genitivevedayaṣṭyāḥ vedayaṣṭeḥ vedayaṣṭyoḥ vedayaṣṭīnām
Locativevedayaṣṭyām vedayaṣṭau vedayaṣṭyoḥ vedayaṣṭiṣu

Compound vedayaṣṭi -

Adverb -vedayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria