Declension table of vedaya

Deva

MasculineSingularDualPlural
Nominativevedayaḥ vedayau vedayāḥ
Vocativevedaya vedayau vedayāḥ
Accusativevedayam vedayau vedayān
Instrumentalvedayena vedayābhyām vedayaiḥ vedayebhiḥ
Dativevedayāya vedayābhyām vedayebhyaḥ
Ablativevedayāt vedayābhyām vedayebhyaḥ
Genitivevedayasya vedayayoḥ vedayānām
Locativevedaye vedayayoḥ vedayeṣu

Compound vedaya -

Adverb -vedayam -vedayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria