Declension table of ?vedavratavidhi

Deva

MasculineSingularDualPlural
Nominativevedavratavidhiḥ vedavratavidhī vedavratavidhayaḥ
Vocativevedavratavidhe vedavratavidhī vedavratavidhayaḥ
Accusativevedavratavidhim vedavratavidhī vedavratavidhīn
Instrumentalvedavratavidhinā vedavratavidhibhyām vedavratavidhibhiḥ
Dativevedavratavidhaye vedavratavidhibhyām vedavratavidhibhyaḥ
Ablativevedavratavidheḥ vedavratavidhibhyām vedavratavidhibhyaḥ
Genitivevedavratavidheḥ vedavratavidhyoḥ vedavratavidhīnām
Locativevedavratavidhau vedavratavidhyoḥ vedavratavidhiṣu

Compound vedavratavidhi -

Adverb -vedavratavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria