Declension table of ?vedavrataparāyaṇā

Deva

FeminineSingularDualPlural
Nominativevedavrataparāyaṇā vedavrataparāyaṇe vedavrataparāyaṇāḥ
Vocativevedavrataparāyaṇe vedavrataparāyaṇe vedavrataparāyaṇāḥ
Accusativevedavrataparāyaṇām vedavrataparāyaṇe vedavrataparāyaṇāḥ
Instrumentalvedavrataparāyaṇayā vedavrataparāyaṇābhyām vedavrataparāyaṇābhiḥ
Dativevedavrataparāyaṇāyai vedavrataparāyaṇābhyām vedavrataparāyaṇābhyaḥ
Ablativevedavrataparāyaṇāyāḥ vedavrataparāyaṇābhyām vedavrataparāyaṇābhyaḥ
Genitivevedavrataparāyaṇāyāḥ vedavrataparāyaṇayoḥ vedavrataparāyaṇānām
Locativevedavrataparāyaṇāyām vedavrataparāyaṇayoḥ vedavrataparāyaṇāsu

Adverb -vedavrataparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria