Declension table of ?vedavrataparāyaṇa

Deva

MasculineSingularDualPlural
Nominativevedavrataparāyaṇaḥ vedavrataparāyaṇau vedavrataparāyaṇāḥ
Vocativevedavrataparāyaṇa vedavrataparāyaṇau vedavrataparāyaṇāḥ
Accusativevedavrataparāyaṇam vedavrataparāyaṇau vedavrataparāyaṇān
Instrumentalvedavrataparāyaṇena vedavrataparāyaṇābhyām vedavrataparāyaṇaiḥ vedavrataparāyaṇebhiḥ
Dativevedavrataparāyaṇāya vedavrataparāyaṇābhyām vedavrataparāyaṇebhyaḥ
Ablativevedavrataparāyaṇāt vedavrataparāyaṇābhyām vedavrataparāyaṇebhyaḥ
Genitivevedavrataparāyaṇasya vedavrataparāyaṇayoḥ vedavrataparāyaṇānām
Locativevedavrataparāyaṇe vedavrataparāyaṇayoḥ vedavrataparāyaṇeṣu

Compound vedavrataparāyaṇa -

Adverb -vedavrataparāyaṇam -vedavrataparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria