Declension table of ?vedavratā

Deva

FeminineSingularDualPlural
Nominativevedavratā vedavrate vedavratāḥ
Vocativevedavrate vedavrate vedavratāḥ
Accusativevedavratām vedavrate vedavratāḥ
Instrumentalvedavratayā vedavratābhyām vedavratābhiḥ
Dativevedavratāyai vedavratābhyām vedavratābhyaḥ
Ablativevedavratāyāḥ vedavratābhyām vedavratābhyaḥ
Genitivevedavratāyāḥ vedavratayoḥ vedavratānām
Locativevedavratāyām vedavratayoḥ vedavratāsu

Adverb -vedavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria