Declension table of ?vedavrata

Deva

NeuterSingularDualPlural
Nominativevedavratam vedavrate vedavratāni
Vocativevedavrata vedavrate vedavratāni
Accusativevedavratam vedavrate vedavratāni
Instrumentalvedavratena vedavratābhyām vedavrataiḥ
Dativevedavratāya vedavratābhyām vedavratebhyaḥ
Ablativevedavratāt vedavratābhyām vedavratebhyaḥ
Genitivevedavratasya vedavratayoḥ vedavratānām
Locativevedavrate vedavratayoḥ vedavrateṣu

Compound vedavrata -

Adverb -vedavratam -vedavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria