Declension table of ?vedaviplāvakā

Deva

FeminineSingularDualPlural
Nominativevedaviplāvakā vedaviplāvake vedaviplāvakāḥ
Vocativevedaviplāvake vedaviplāvake vedaviplāvakāḥ
Accusativevedaviplāvakām vedaviplāvake vedaviplāvakāḥ
Instrumentalvedaviplāvakayā vedaviplāvakābhyām vedaviplāvakābhiḥ
Dativevedaviplāvakāyai vedaviplāvakābhyām vedaviplāvakābhyaḥ
Ablativevedaviplāvakāyāḥ vedaviplāvakābhyām vedaviplāvakābhyaḥ
Genitivevedaviplāvakāyāḥ vedaviplāvakayoḥ vedaviplāvakānām
Locativevedaviplāvakāyām vedaviplāvakayoḥ vedaviplāvakāsu

Adverb -vedaviplāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria